Unscramble Words સત્સંગ દીક્ષા મુખપાઠ યજ્ઞ શ્લોક-1 થી 16 -મોબાઇલ ગેમOnline version શ્લોક નંબર 1 થી 16 મુખપાઠ કર્યો હતો ચાલો આજે જાણીએ કે એ શ્લોકમાંથી આપને કેટલું યાદ રહ્યું? by Know My Guru 1 नैव जात्या कोऽपि नैव न्यूनस्तथा महान् यतः। 2 क्लेशो कर्तव्यः सत्सङ्गमाचरेत् सुखं जात्या न 3 अक्षरपुरुषोत्तमः स्वामिनारायणः साक्षाद् 4 सर्वेभ्यः शान्तिम् परमां आनन्दं सुखमर्पयेत्॥ 5 साधनं देहोऽयं भोगमात्रसाधनम्। लभ्यते दुर्लभो नश्वरश्चाऽयं वारंवारं मुक्तेर्न 6 देहनिर्वाहहेतुकः। व्यवहारस्तु अस्य लक्ष्यम् परमं नैव लौकिको स 7 कर्तुं भक्तिम् ब्रह्मस्थितेरवाप्तये। नाशाय सर्वदोषाणां भगवतो लम्भनम् देहस्य 8 सत्सङ्गाल्लभ्यते अतः निश्चितं हि सत्सङ्गः सदैव मुमुक्षुभिः जनैः। सर्वमिदं 9 स्थापितस्तस्माद् स्वामिनारायणेनेह परब्रह्मणा। सत्सङ्गः च साक्षादेवाऽवतीर्य 10 सत्सङ्गदीक्षेति मुमुक्षूणां विरच्यते शुभाऽऽशयाद् विज्ञानं शास्त्रं सत्सङ्गस्याऽस्य 11 च परमात्मनः। सङ्गः सत्यस्य स्वात्मनः तथैव च गुरोः सत्यस्य सङ्गः सत्यस्य 12 सत्यं लक्षणम्। जनः सत्सङ्गं कुर्वन्नेवंविधं हि दिव्यं विज्ञातव्यमिदं सुखी स्यात् 13 निष्ठा दृढाश्रयः दृढसङ्कल्पः प्रीत्या निश्चयोऽचलः। दीक्षेति सश्रद्धं सम्यक् समर्पणं 14 आज्ञोपासनपद्धतिः। शास्त्रेऽस्मिञ्ज्ञापिता परमात्म - परब्रह्म - सहजानन्द - दर्शिता - - - 15 नरास्तथा नार्यश्चैव सुखाऽधिकारिणः। सर्वेऽर्हा सर्वे सत्सङ्गाऽधिकृतः सर्वे 16 सर्वे स्वस्वमर्यादया नैव न्यूनाधिकत्वं समाप्नुयुः भक्त्या मुक्तिं सत्सङ्गे स्यात् 17 सत्सङ्गे नरास्तथा। ब्रह्मविद्यायां सर्वा सदाऽधिकारिणः सर्वे सर्ववर्णगताः मोक्षे 18 वर्णाऽऽधारेण कर्हिचित्। न समैः स्ववर्णमानं च सेवा कार्या न्यूनाऽधिकता त्यक्त्वा मिथः