Unscramble Words શ્લોક નંબર 31 થી 45 - GameOnline version શ્લોક નંબર 31 થી 45 મુખપાઠ કર્યો હતો ચાલો આજે જાણીએ કે એ શ્લોકમાંથી આપને કેટલું યાદ રહ્યું? by Know My Guru 1 चौर्यं कर्हिचित् तु सत्सङ्गमाश्रितैर्जनैः कार्यं धर्मार्थमपि नो न कर्हिचित् कार्यं 2 सूक्ष्मचौर्यं स्वयम्। ग्राह्यं तदुच्यते तदनुज्ञां नैवाऽन्यस्वामिकं पुष्पफलाद्यपि विना 3 मनुष्याणां कार्या न हिंसा कर्हिचित् वा केषाञ्चिज्जीवजन्तूनां मत्कुणादेश्च पशूनां 4 हिंसा श्रुतिस्मृत्यादिशास्त्रेषु प्रकीर्तितम् परमो धर्मो स्फुटमेवं अहिंसा 5 सत्सङ्गिभिः नैव हि कर्तव्यं प्राणिनाम्। कदाचन निर्दोषाणां हिंसनं 6 च अनुसृत्य हि कर्तव्यं हिंसारहितमेव सांप्रदायिकम् तत् सिद्धान्तं यागादिके 7 मत्वाऽपि कदापि मांसं भक्ष्यं यज्ञशेषं च वाऽपि न देवनिवेदितम् 8 नैव सूक्ष्महिंसाऽपि अपशब्दाऽपमानादि ताडनं करणीयं - कस्याऽपि नैव च - 9 समाचरेत् - पुरुषादिकाऽऽप्तये - मानेर्ष्याक्रोधतश्चाऽपि - धन - सत्ता - नैव कीर्ति हिंसां द्रव्य - - - - - 10 हरिः कर्मणा वाऽपि तत्स्थितो कृते हिंसने स्वामिनारायणो दुःख्यते नूनं वचसा 11 कार्योऽतः हिंसैव न आत्मघातोऽपि कदाचन 12 वा - धर्माऽर्थमपि हन्यान्न रोगाद्यापत्तिकारणात् न दुःखलज्जाभयक्रोध कश्चिद्धि परम् - 13 मुमुक्षुभिः तत्र तीर्थेऽपि च नैव मोक्षपुण्याप्तिभावात् आत्मघातो कर्तव्य नैवाऽपि कार्यः 14 सर्वरक्षकः सर्वकर्ताऽस्ति सदा स मम नाशकः भगवान् - दयालुः सर्व सङ्कटानां - 15 प्रारब्धं भगवान् कुरुते तत्सदा तदिच्छैव स मम तारको हितार्थमेव मे यद्धि