Unscramble Words सत्सङ्गदीक्षा शब्द खेलOnline version शब्दों को सही क्रम में लगाकर खेल का आनंद लें। by RITHIK KARELIYA 1 शान्तिम् अक्षरपुरुषोत्तमः। साक्षात् सर्वेभ्यः सुखमर्पयेत्॥ 2 न दुर्लभो मुक्तेर् साधनं लभ्यते॥ देहोऽयं 3 स अस्य देहनिर्वाहहेतुकः। नैव मनुष्यजन्मनः॥ लक्ष्यं लौकिको व्यवहारस्तु परमं 4 अस्य लम्भनम्॥ भगवतो नाशाय भक्तिम् देहस्य 5 अतः सत्सङ्गः सदैव सत्सङ्गाल्लभ्यते हि करणीयो जनैः। 6 स्थापितस्तस्माद् साक्षाद् दिव्योऽयं सत्सङ्गः देवावतीर्य 7 विरच्यते॥ शास्त्रं भवेदिति। विज्ञानं सत्सङ्गस्यास्य 8 सत्यस्य तथेव स्वात्मनः च परमात्मनः। सत्यस्य सत्यस्य च॥ सङ्गः 9 स्यात् विधं दिव्यम् हि सुखी लक्षणम्। सत्सङ्गं सत्यम् विज्ञातव्यं जनः॥ 10 द्रढसङ्कल्पः दीक्षेति समर्पणं द्रढाश्रयः॥ प्रीत्या निश्चितोऽचलः। 11 परब्रह्म दर्शिता॥ शास्त्रेष्मिन् - परमात्मा - ज्ञापिता - सहजानन्द - - - 12 सर्वेऽर्हा सत्सङ्गाद्धिकृतः नार्यश्चैव - नरास्तथा॥ ब्रह्मविद्यायाम् सर्वे - 13 न्यूनाधिकत्वं लिङ्गभेदतः। नैव मुक्तिं भक्त्या समाप्नुयुः॥ 14 सदाधिकारीणः॥ सत्सङ्गे ब्रह्मविद्यायां नार्यः नरास्तथा। सर्वे 15 कार्या वर्णाधारेण सेवा स्ववर्णमाणं न्यूनाधिकता न कार्या त्यक्त्वा समैः॥ 16 क्लेशो जात्या सुखं नैव महान्कोऽपि जात्या यतः। सत्सङ्गं कर्तव्यः न्यूनस्तथा 17 च। प्रभोः॥ गृहिणस्त्यागिनोऽपि नैव तत्र सर्वे सर्वेधिकारिणो 18 परम - सत्सङ्गं - आप्नुयात्॥ ; स्वामिनारायणेऽनन्यद्रढ मंत्रं भक्तये - - ; 19 निष्पापो निर्भयः : सुखी आश्रयदीक्षामन्त्रश्चैवं पूर्णकामोऽस्मि स्वामिनारायणाश्रयात्॥ ; धन्योऽस्मि : ; 20 मुमुक्षुः ब्रह्माक्षरं गुरुम् प्रीत्या आश्रयेत् गुणातीतं हरिं 21 सदा सत्सङ्गनियमांस् कण्ठे हि काष्ठजाम् तथा॥ मालाम् समाश्रित्य 22 साक्षात्कारो सम्भवेन् गुरुं भवे। जीवनम्॥ तु ब्रह्मविद्यायाः हि ब्रह्मस्वरूपं 23 परमात्मनः। स्वात्मब्रह्मभावोऽपि गुरुं निश्चितः निर्विकल्पश्च विना॥ 24 नापि परमानन्दप्रापणम्। विना॥ त्रिविधतापानाम् भक्तिः तत्त्वतो 25 अतः गुरुम्। प्रत्यक्षं दिव्यम् परमात्मानुभावकम्॥ सर्वसिद्धिकरं