Unscramble Words SATSANG DIKSHA SHLOK NO:171 TO 175Online version HELP IN MEMORISING SATSANG DIKSHA. by Baps Sanstha 1 कठोरतां कोऽपि तथा। क्वापि जनः कदाचन विचारे वर्तने वचने लेखने 2 निवेदयेत् नमस्कारं कुर्याद् पितुः गृही सेवां मातुः सत्सङ्गमाश्रितः। तत्पादेषु 3 श्वश्र्वाऽपि श्वशुरेण पाल्या श्वश्रूश्च च स्नुषा श्वशुरः सेव्यो पितृवत् मातृवत्। स्वपुत्रीवत् 4 यथाशक्ति भावतः सम्बन्धिनः सेव्या अन्ये च पुत्रपुत्र्यश्च सत्सङ्गशिक्षणादिना। 5 मधुरां पीडितं वदेद् हि वाचं कमपि कटुम्। प्रकुर्याद् मलिनाऽऽशयात् गृहे नैव वाणीं